Central Sanskrit University Website English Version  |  संस्कृत संस्करणम्  |  हिन्दी संस्करण
CSU CSU

DEPARTMENT OF VEDANG-VEDABHASHYA


...

Dr. Suryanarayana Bhat
Professor and Head of the Department
9449541822
prof.suryanarayana.bhat@csu.co.in
BioData
Serial
No.
Photo Name Designation Details Contact
01 ... Dr. Durga Saran Rath Assistant Professor BioData
8686919208
durgasaranrath@gmail.com
02 ... Mr Adarsh Vinayak Bhat Assistant Professor (Contract) BioData
9740815338
adarsh.vinayak@csu.co.in

Activities of the Department


Vedang Vedabhashya Workshop on Adhana and Agnihotra 4.11.2023 to 10.11.2023

श्रीराजीवगान्धीपरिसरे 04-11-2023 तः 10-11-2023 दिनाङ्कं यावत् वेदाङ्ग-वेदभाष्यविद्याशाखापक्षतः श्रौतकर्मणां विषये छात्राणां सुबोधाय नानाश्रौतसूत्रानुगुणम् आधान-अग्निहोत्रविषयिणी सप्तदिनव्यापिनी राष्ट्रियकार्यशाला समायोजिता । तत्र नैकेभ्यः प्रदेशेभ्यः बहुशाखीयाः अग्निहोत्रिणः, प्रयोगविपश्चिदः ससूत्रव्याख्यानाय सम्प्रार्थिताः । ते च परिसरं सम्प्राप्य कार्यशालाविषयानुरोधेन नानाशाखाभेदेन प्रयोगभेदपुरस्सरं नैकान् विषयान् प्रत्यपत्सत । तत्र यद्यपि प्राधान्यविषयौ आधानाग्निहोत्रावेव, अथापि पवमानेष्टि-प्रयाजाद्यवान्तरविषयाः अपि प्रासङ्गिकरूपेण प्रपाठिताः । एवं च उपान्तिमे दिने विशिष्य शुष्केष्टिप्रयोगः प्रदर्शितः । तेन प्रत्यक्षप्रयोगदर्शनेन श्रौतकर्मणां विषये सर्वेषां भागग्राहिणां विज्ञानं च अभिवर्धयत् । एतादृशस्य अपूर्वस्य कार्यक्रमस्य प्रयोजनम् अनेके छात्राः, शेधच्छात्राः, प्राध्यापकाश्च विशिष्टविषयिण्यां कार्यशालायां भागग्रहणेन अवाप्नुवन् । इत्थं कार्यशाला सप्तसु दिनेषु शारदाम्बायाः उभयेषां जगद्गुरूणां च आशीर्वादेन साफल्यं प्राप्नोत् ।

Report of Vedang Vedabhashya Workshop on Adhana and Agnihotra